Declension table of ?dhvasmanvatā

Deva

FeminineSingularDualPlural
Nominativedhvasmanvatā dhvasmanvate dhvasmanvatāḥ
Vocativedhvasmanvate dhvasmanvate dhvasmanvatāḥ
Accusativedhvasmanvatām dhvasmanvate dhvasmanvatāḥ
Instrumentaldhvasmanvatayā dhvasmanvatābhyām dhvasmanvatābhiḥ
Dativedhvasmanvatāyai dhvasmanvatābhyām dhvasmanvatābhyaḥ
Ablativedhvasmanvatāyāḥ dhvasmanvatābhyām dhvasmanvatābhyaḥ
Genitivedhvasmanvatāyāḥ dhvasmanvatayoḥ dhvasmanvatānām
Locativedhvasmanvatāyām dhvasmanvatayoḥ dhvasmanvatāsu

Adverb -dhvasmanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria