Declension table of ?dhvanyātmaka

Deva

NeuterSingularDualPlural
Nominativedhvanyātmakam dhvanyātmake dhvanyātmakāni
Vocativedhvanyātmaka dhvanyātmake dhvanyātmakāni
Accusativedhvanyātmakam dhvanyātmake dhvanyātmakāni
Instrumentaldhvanyātmakena dhvanyātmakābhyām dhvanyātmakaiḥ
Dativedhvanyātmakāya dhvanyātmakābhyām dhvanyātmakebhyaḥ
Ablativedhvanyātmakāt dhvanyātmakābhyām dhvanyātmakebhyaḥ
Genitivedhvanyātmakasya dhvanyātmakayoḥ dhvanyātmakānām
Locativedhvanyātmake dhvanyātmakayoḥ dhvanyātmakeṣu

Compound dhvanyātmaka -

Adverb -dhvanyātmakam -dhvanyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria