Declension table of ?dhvanyātmaka

Deva

MasculineSingularDualPlural
Nominativedhvanyātmakaḥ dhvanyātmakau dhvanyātmakāḥ
Vocativedhvanyātmaka dhvanyātmakau dhvanyātmakāḥ
Accusativedhvanyātmakam dhvanyātmakau dhvanyātmakān
Instrumentaldhvanyātmakena dhvanyātmakābhyām dhvanyātmakaiḥ dhvanyātmakebhiḥ
Dativedhvanyātmakāya dhvanyātmakābhyām dhvanyātmakebhyaḥ
Ablativedhvanyātmakāt dhvanyātmakābhyām dhvanyātmakebhyaḥ
Genitivedhvanyātmakasya dhvanyātmakayoḥ dhvanyātmakānām
Locativedhvanyātmake dhvanyātmakayoḥ dhvanyātmakeṣu

Compound dhvanyātmaka -

Adverb -dhvanyātmakam -dhvanyātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria