Declension table of ?dhvaniviveka

Deva

MasculineSingularDualPlural
Nominativedhvanivivekaḥ dhvanivivekau dhvanivivekāḥ
Vocativedhvaniviveka dhvanivivekau dhvanivivekāḥ
Accusativedhvanivivekam dhvanivivekau dhvanivivekān
Instrumentaldhvanivivekena dhvanivivekābhyām dhvanivivekaiḥ dhvanivivekebhiḥ
Dativedhvanivivekāya dhvanivivekābhyām dhvanivivekebhyaḥ
Ablativedhvanivivekāt dhvanivivekābhyām dhvanivivekebhyaḥ
Genitivedhvanivivekasya dhvanivivekayoḥ dhvanivivekānām
Locativedhvaniviveke dhvanivivekayoḥ dhvanivivekeṣu

Compound dhvaniviveka -

Adverb -dhvanivivekam -dhvanivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria