Declension table of ?dhvajinyutsavasaṅketa

Deva

MasculineSingularDualPlural
Nominativedhvajinyutsavasaṅketaḥ dhvajinyutsavasaṅketau dhvajinyutsavasaṅketāḥ
Vocativedhvajinyutsavasaṅketa dhvajinyutsavasaṅketau dhvajinyutsavasaṅketāḥ
Accusativedhvajinyutsavasaṅketam dhvajinyutsavasaṅketau dhvajinyutsavasaṅketān
Instrumentaldhvajinyutsavasaṅketena dhvajinyutsavasaṅketābhyām dhvajinyutsavasaṅketaiḥ dhvajinyutsavasaṅketebhiḥ
Dativedhvajinyutsavasaṅketāya dhvajinyutsavasaṅketābhyām dhvajinyutsavasaṅketebhyaḥ
Ablativedhvajinyutsavasaṅketāt dhvajinyutsavasaṅketābhyām dhvajinyutsavasaṅketebhyaḥ
Genitivedhvajinyutsavasaṅketasya dhvajinyutsavasaṅketayoḥ dhvajinyutsavasaṅketānām
Locativedhvajinyutsavasaṅkete dhvajinyutsavasaṅketayoḥ dhvajinyutsavasaṅketeṣu

Compound dhvajinyutsavasaṅketa -

Adverb -dhvajinyutsavasaṅketam -dhvajinyutsavasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria