Declension table of ?dhvajīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedhvajīkaraṇam dhvajīkaraṇe dhvajīkaraṇāni
Vocativedhvajīkaraṇa dhvajīkaraṇe dhvajīkaraṇāni
Accusativedhvajīkaraṇam dhvajīkaraṇe dhvajīkaraṇāni
Instrumentaldhvajīkaraṇena dhvajīkaraṇābhyām dhvajīkaraṇaiḥ
Dativedhvajīkaraṇāya dhvajīkaraṇābhyām dhvajīkaraṇebhyaḥ
Ablativedhvajīkaraṇāt dhvajīkaraṇābhyām dhvajīkaraṇebhyaḥ
Genitivedhvajīkaraṇasya dhvajīkaraṇayoḥ dhvajīkaraṇānām
Locativedhvajīkaraṇe dhvajīkaraṇayoḥ dhvajīkaraṇeṣu

Compound dhvajīkaraṇa -

Adverb -dhvajīkaraṇam -dhvajīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria