Declension table of ?dhvajavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedhvajavṛkṣaḥ dhvajavṛkṣau dhvajavṛkṣāḥ
Vocativedhvajavṛkṣa dhvajavṛkṣau dhvajavṛkṣāḥ
Accusativedhvajavṛkṣam dhvajavṛkṣau dhvajavṛkṣān
Instrumentaldhvajavṛkṣeṇa dhvajavṛkṣābhyām dhvajavṛkṣaiḥ dhvajavṛkṣebhiḥ
Dativedhvajavṛkṣāya dhvajavṛkṣābhyām dhvajavṛkṣebhyaḥ
Ablativedhvajavṛkṣāt dhvajavṛkṣābhyām dhvajavṛkṣebhyaḥ
Genitivedhvajavṛkṣasya dhvajavṛkṣayoḥ dhvajavṛkṣāṇām
Locativedhvajavṛkṣe dhvajavṛkṣayoḥ dhvajavṛkṣeṣu

Compound dhvajavṛkṣa -

Adverb -dhvajavṛkṣam -dhvajavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria