Declension table of ?dhvajagṛha

Deva

NeuterSingularDualPlural
Nominativedhvajagṛham dhvajagṛhe dhvajagṛhāṇi
Vocativedhvajagṛha dhvajagṛhe dhvajagṛhāṇi
Accusativedhvajagṛham dhvajagṛhe dhvajagṛhāṇi
Instrumentaldhvajagṛheṇa dhvajagṛhābhyām dhvajagṛhaiḥ
Dativedhvajagṛhāya dhvajagṛhābhyām dhvajagṛhebhyaḥ
Ablativedhvajagṛhāt dhvajagṛhābhyām dhvajagṛhebhyaḥ
Genitivedhvajagṛhasya dhvajagṛhayoḥ dhvajagṛhāṇām
Locativedhvajagṛhe dhvajagṛhayoḥ dhvajagṛheṣu

Compound dhvajagṛha -

Adverb -dhvajagṛham -dhvajagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria