Declension table of ?dhvajārohaṇa

Deva

NeuterSingularDualPlural
Nominativedhvajārohaṇam dhvajārohaṇe dhvajārohaṇāni
Vocativedhvajārohaṇa dhvajārohaṇe dhvajārohaṇāni
Accusativedhvajārohaṇam dhvajārohaṇe dhvajārohaṇāni
Instrumentaldhvajārohaṇena dhvajārohaṇābhyām dhvajārohaṇaiḥ
Dativedhvajārohaṇāya dhvajārohaṇābhyām dhvajārohaṇebhyaḥ
Ablativedhvajārohaṇāt dhvajārohaṇābhyām dhvajārohaṇebhyaḥ
Genitivedhvajārohaṇasya dhvajārohaṇayoḥ dhvajārohaṇānām
Locativedhvajārohaṇe dhvajārohaṇayoḥ dhvajārohaṇeṣu

Compound dhvajārohaṇa -

Adverb -dhvajārohaṇam -dhvajārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria