Declension table of ?dhvajāhṛtā

Deva

FeminineSingularDualPlural
Nominativedhvajāhṛtā dhvajāhṛte dhvajāhṛtāḥ
Vocativedhvajāhṛte dhvajāhṛte dhvajāhṛtāḥ
Accusativedhvajāhṛtām dhvajāhṛte dhvajāhṛtāḥ
Instrumentaldhvajāhṛtayā dhvajāhṛtābhyām dhvajāhṛtābhiḥ
Dativedhvajāhṛtāyai dhvajāhṛtābhyām dhvajāhṛtābhyaḥ
Ablativedhvajāhṛtāyāḥ dhvajāhṛtābhyām dhvajāhṛtābhyaḥ
Genitivedhvajāhṛtāyāḥ dhvajāhṛtayoḥ dhvajāhṛtānām
Locativedhvajāhṛtāyām dhvajāhṛtayoḥ dhvajāhṛtāsu

Adverb -dhvajāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria