Declension table of ?dhvajāhṛta

Deva

MasculineSingularDualPlural
Nominativedhvajāhṛtaḥ dhvajāhṛtau dhvajāhṛtāḥ
Vocativedhvajāhṛta dhvajāhṛtau dhvajāhṛtāḥ
Accusativedhvajāhṛtam dhvajāhṛtau dhvajāhṛtān
Instrumentaldhvajāhṛtena dhvajāhṛtābhyām dhvajāhṛtaiḥ dhvajāhṛtebhiḥ
Dativedhvajāhṛtāya dhvajāhṛtābhyām dhvajāhṛtebhyaḥ
Ablativedhvajāhṛtāt dhvajāhṛtābhyām dhvajāhṛtebhyaḥ
Genitivedhvajāhṛtasya dhvajāhṛtayoḥ dhvajāhṛtānām
Locativedhvajāhṛte dhvajāhṛtayoḥ dhvajāhṛteṣu

Compound dhvajāhṛta -

Adverb -dhvajāhṛtam -dhvajāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria