Declension table of ?dhvajāgravatī

Deva

FeminineSingularDualPlural
Nominativedhvajāgravatī dhvajāgravatyau dhvajāgravatyaḥ
Vocativedhvajāgravati dhvajāgravatyau dhvajāgravatyaḥ
Accusativedhvajāgravatīm dhvajāgravatyau dhvajāgravatīḥ
Instrumentaldhvajāgravatyā dhvajāgravatībhyām dhvajāgravatībhiḥ
Dativedhvajāgravatyai dhvajāgravatībhyām dhvajāgravatībhyaḥ
Ablativedhvajāgravatyāḥ dhvajāgravatībhyām dhvajāgravatībhyaḥ
Genitivedhvajāgravatyāḥ dhvajāgravatyoḥ dhvajāgravatīnām
Locativedhvajāgravatyām dhvajāgravatyoḥ dhvajāgravatīṣu

Compound dhvajāgravati - dhvajāgravatī -

Adverb -dhvajāgravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria