Declension table of ?dhvāntamaṇi

Deva

MasculineSingularDualPlural
Nominativedhvāntamaṇiḥ dhvāntamaṇī dhvāntamaṇayaḥ
Vocativedhvāntamaṇe dhvāntamaṇī dhvāntamaṇayaḥ
Accusativedhvāntamaṇim dhvāntamaṇī dhvāntamaṇīn
Instrumentaldhvāntamaṇinā dhvāntamaṇibhyām dhvāntamaṇibhiḥ
Dativedhvāntamaṇaye dhvāntamaṇibhyām dhvāntamaṇibhyaḥ
Ablativedhvāntamaṇeḥ dhvāntamaṇibhyām dhvāntamaṇibhyaḥ
Genitivedhvāntamaṇeḥ dhvāntamaṇyoḥ dhvāntamaṇīnām
Locativedhvāntamaṇau dhvāntamaṇyoḥ dhvāntamaṇiṣu

Compound dhvāntamaṇi -

Adverb -dhvāntamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria