Declension table of ?dhvāṅkṣī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣī dhvāṅkṣyau dhvāṅkṣyaḥ
Vocativedhvāṅkṣi dhvāṅkṣyau dhvāṅkṣyaḥ
Accusativedhvāṅkṣīm dhvāṅkṣyau dhvāṅkṣīḥ
Instrumentaldhvāṅkṣyā dhvāṅkṣībhyām dhvāṅkṣībhiḥ
Dativedhvāṅkṣyai dhvāṅkṣībhyām dhvāṅkṣībhyaḥ
Ablativedhvāṅkṣyāḥ dhvāṅkṣībhyām dhvāṅkṣībhyaḥ
Genitivedhvāṅkṣyāḥ dhvāṅkṣyoḥ dhvāṅkṣīṇām
Locativedhvāṅkṣyām dhvāṅkṣyoḥ dhvāṅkṣīṣu

Compound dhvāṅkṣi - dhvāṅkṣī -

Adverb -dhvāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria