Declension table of ?dhvāṅkṣavallī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣavallī dhvāṅkṣavallyau dhvāṅkṣavallyaḥ
Vocativedhvāṅkṣavalli dhvāṅkṣavallyau dhvāṅkṣavallyaḥ
Accusativedhvāṅkṣavallīm dhvāṅkṣavallyau dhvāṅkṣavallīḥ
Instrumentaldhvāṅkṣavallyā dhvāṅkṣavallībhyām dhvāṅkṣavallībhiḥ
Dativedhvāṅkṣavallyai dhvāṅkṣavallībhyām dhvāṅkṣavallībhyaḥ
Ablativedhvāṅkṣavallyāḥ dhvāṅkṣavallībhyām dhvāṅkṣavallībhyaḥ
Genitivedhvāṅkṣavallyāḥ dhvāṅkṣavallyoḥ dhvāṅkṣavallīnām
Locativedhvāṅkṣavallyām dhvāṅkṣavallyoḥ dhvāṅkṣavallīṣu

Compound dhvāṅkṣavalli - dhvāṅkṣavallī -

Adverb -dhvāṅkṣavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria