Declension table of ?dhvāṅkṣanāman

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣanāmā dhvāṅkṣanāmānau dhvāṅkṣanāmānaḥ
Vocativedhvāṅkṣanāman dhvāṅkṣanāmānau dhvāṅkṣanāmānaḥ
Accusativedhvāṅkṣanāmānam dhvāṅkṣanāmānau dhvāṅkṣanāmnaḥ
Instrumentaldhvāṅkṣanāmnā dhvāṅkṣanāmabhyām dhvāṅkṣanāmabhiḥ
Dativedhvāṅkṣanāmne dhvāṅkṣanāmabhyām dhvāṅkṣanāmabhyaḥ
Ablativedhvāṅkṣanāmnaḥ dhvāṅkṣanāmabhyām dhvāṅkṣanāmabhyaḥ
Genitivedhvāṅkṣanāmnaḥ dhvāṅkṣanāmnoḥ dhvāṅkṣanāmnām
Locativedhvāṅkṣanāmni dhvāṅkṣanāmani dhvāṅkṣanāmnoḥ dhvāṅkṣanāmasu

Compound dhvāṅkṣanāma -

Adverb -dhvāṅkṣanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria