Declension table of ?dhvāṅkṣādanī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣādanī dhvāṅkṣādanyau dhvāṅkṣādanyaḥ
Vocativedhvāṅkṣādani dhvāṅkṣādanyau dhvāṅkṣādanyaḥ
Accusativedhvāṅkṣādanīm dhvāṅkṣādanyau dhvāṅkṣādanīḥ
Instrumentaldhvāṅkṣādanyā dhvāṅkṣādanībhyām dhvāṅkṣādanībhiḥ
Dativedhvāṅkṣādanyai dhvāṅkṣādanībhyām dhvāṅkṣādanībhyaḥ
Ablativedhvāṅkṣādanyāḥ dhvāṅkṣādanībhyām dhvāṅkṣādanībhyaḥ
Genitivedhvāṅkṣādanyāḥ dhvāṅkṣādanyoḥ dhvāṅkṣādanīnām
Locativedhvāṅkṣādanyām dhvāṅkṣādanyoḥ dhvāṅkṣādanīṣu

Compound dhvāṅkṣādani - dhvāṅkṣādanī -

Adverb -dhvāṅkṣādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria