Declension table of ?dhvāṅkṣā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣā dhvāṅkṣe dhvāṅkṣāḥ
Vocativedhvāṅkṣe dhvāṅkṣe dhvāṅkṣāḥ
Accusativedhvāṅkṣām dhvāṅkṣe dhvāṅkṣāḥ
Instrumentaldhvāṅkṣayā dhvāṅkṣābhyām dhvāṅkṣābhiḥ
Dativedhvāṅkṣāyai dhvāṅkṣābhyām dhvāṅkṣābhyaḥ
Ablativedhvāṅkṣāyāḥ dhvāṅkṣābhyām dhvāṅkṣābhyaḥ
Genitivedhvāṅkṣāyāḥ dhvāṅkṣayoḥ dhvāṅkṣāṇām
Locativedhvāṅkṣāyām dhvāṅkṣayoḥ dhvāṅkṣāsu

Adverb -dhvāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria