Declension table of ?dhvaṃsana

Deva

NeuterSingularDualPlural
Nominativedhvaṃsanam dhvaṃsane dhvaṃsanāni
Vocativedhvaṃsana dhvaṃsane dhvaṃsanāni
Accusativedhvaṃsanam dhvaṃsane dhvaṃsanāni
Instrumentaldhvaṃsanena dhvaṃsanābhyām dhvaṃsanaiḥ
Dativedhvaṃsanāya dhvaṃsanābhyām dhvaṃsanebhyaḥ
Ablativedhvaṃsanāt dhvaṃsanābhyām dhvaṃsanebhyaḥ
Genitivedhvaṃsanasya dhvaṃsanayoḥ dhvaṃsanānām
Locativedhvaṃsane dhvaṃsanayoḥ dhvaṃsaneṣu

Compound dhvaṃsana -

Adverb -dhvaṃsanam -dhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria