Declension table of ?dhuvitra

Deva

NeuterSingularDualPlural
Nominativedhuvitram dhuvitre dhuvitrāṇi
Vocativedhuvitra dhuvitre dhuvitrāṇi
Accusativedhuvitram dhuvitre dhuvitrāṇi
Instrumentaldhuvitreṇa dhuvitrābhyām dhuvitraiḥ
Dativedhuvitrāya dhuvitrābhyām dhuvitrebhyaḥ
Ablativedhuvitrāt dhuvitrābhyām dhuvitrebhyaḥ
Genitivedhuvitrasya dhuvitrayoḥ dhuvitrāṇām
Locativedhuvitre dhuvitrayoḥ dhuvitreṣu

Compound dhuvitra -

Adverb -dhuvitram -dhuvitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria