Declension table of ?dhuvakā

Deva

FeminineSingularDualPlural
Nominativedhuvakā dhuvake dhuvakāḥ
Vocativedhuvake dhuvake dhuvakāḥ
Accusativedhuvakām dhuvake dhuvakāḥ
Instrumentaldhuvakayā dhuvakābhyām dhuvakābhiḥ
Dativedhuvakāyai dhuvakābhyām dhuvakābhyaḥ
Ablativedhuvakāyāḥ dhuvakābhyām dhuvakābhyaḥ
Genitivedhuvakāyāḥ dhuvakayoḥ dhuvakānām
Locativedhuvakāyām dhuvakayoḥ dhuvakāsu

Adverb -dhuvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria