Declension table of ?dhūtakalmaṣa

Deva

MasculineSingularDualPlural
Nominativedhūtakalmaṣaḥ dhūtakalmaṣau dhūtakalmaṣāḥ
Vocativedhūtakalmaṣa dhūtakalmaṣau dhūtakalmaṣāḥ
Accusativedhūtakalmaṣam dhūtakalmaṣau dhūtakalmaṣān
Instrumentaldhūtakalmaṣeṇa dhūtakalmaṣābhyām dhūtakalmaṣaiḥ dhūtakalmaṣebhiḥ
Dativedhūtakalmaṣāya dhūtakalmaṣābhyām dhūtakalmaṣebhyaḥ
Ablativedhūtakalmaṣāt dhūtakalmaṣābhyām dhūtakalmaṣebhyaḥ
Genitivedhūtakalmaṣasya dhūtakalmaṣayoḥ dhūtakalmaṣāṇām
Locativedhūtakalmaṣe dhūtakalmaṣayoḥ dhūtakalmaṣeṣu

Compound dhūtakalmaṣa -

Adverb -dhūtakalmaṣam -dhūtakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria