Declension table of ?dhūtaguṇa

Deva

MasculineSingularDualPlural
Nominativedhūtaguṇaḥ dhūtaguṇau dhūtaguṇāḥ
Vocativedhūtaguṇa dhūtaguṇau dhūtaguṇāḥ
Accusativedhūtaguṇam dhūtaguṇau dhūtaguṇān
Instrumentaldhūtaguṇena dhūtaguṇābhyām dhūtaguṇaiḥ dhūtaguṇebhiḥ
Dativedhūtaguṇāya dhūtaguṇābhyām dhūtaguṇebhyaḥ
Ablativedhūtaguṇāt dhūtaguṇābhyām dhūtaguṇebhyaḥ
Genitivedhūtaguṇasya dhūtaguṇayoḥ dhūtaguṇānām
Locativedhūtaguṇe dhūtaguṇayoḥ dhūtaguṇeṣu

Compound dhūtaguṇa -

Adverb -dhūtaguṇam -dhūtaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria