Declension table of ?dhūrtamaṇḍala

Deva

NeuterSingularDualPlural
Nominativedhūrtamaṇḍalam dhūrtamaṇḍale dhūrtamaṇḍalāni
Vocativedhūrtamaṇḍala dhūrtamaṇḍale dhūrtamaṇḍalāni
Accusativedhūrtamaṇḍalam dhūrtamaṇḍale dhūrtamaṇḍalāni
Instrumentaldhūrtamaṇḍalena dhūrtamaṇḍalābhyām dhūrtamaṇḍalaiḥ
Dativedhūrtamaṇḍalāya dhūrtamaṇḍalābhyām dhūrtamaṇḍalebhyaḥ
Ablativedhūrtamaṇḍalāt dhūrtamaṇḍalābhyām dhūrtamaṇḍalebhyaḥ
Genitivedhūrtamaṇḍalasya dhūrtamaṇḍalayoḥ dhūrtamaṇḍalānām
Locativedhūrtamaṇḍale dhūrtamaṇḍalayoḥ dhūrtamaṇḍaleṣu

Compound dhūrtamaṇḍala -

Adverb -dhūrtamaṇḍalam -dhūrtamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria