Declension table of ?dhūrtalavaṇa

Deva

NeuterSingularDualPlural
Nominativedhūrtalavaṇam dhūrtalavaṇe dhūrtalavaṇāni
Vocativedhūrtalavaṇa dhūrtalavaṇe dhūrtalavaṇāni
Accusativedhūrtalavaṇam dhūrtalavaṇe dhūrtalavaṇāni
Instrumentaldhūrtalavaṇena dhūrtalavaṇābhyām dhūrtalavaṇaiḥ
Dativedhūrtalavaṇāya dhūrtalavaṇābhyām dhūrtalavaṇebhyaḥ
Ablativedhūrtalavaṇāt dhūrtalavaṇābhyām dhūrtalavaṇebhyaḥ
Genitivedhūrtalavaṇasya dhūrtalavaṇayoḥ dhūrtalavaṇānām
Locativedhūrtalavaṇe dhūrtalavaṇayoḥ dhūrtalavaṇeṣu

Compound dhūrtalavaṇa -

Adverb -dhūrtalavaṇam -dhūrtalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria