Declension table of ?dhūrtakitava

Deva

MasculineSingularDualPlural
Nominativedhūrtakitavaḥ dhūrtakitavau dhūrtakitavāḥ
Vocativedhūrtakitava dhūrtakitavau dhūrtakitavāḥ
Accusativedhūrtakitavam dhūrtakitavau dhūrtakitavān
Instrumentaldhūrtakitavena dhūrtakitavābhyām dhūrtakitavaiḥ dhūrtakitavebhiḥ
Dativedhūrtakitavāya dhūrtakitavābhyām dhūrtakitavebhyaḥ
Ablativedhūrtakitavāt dhūrtakitavābhyām dhūrtakitavebhyaḥ
Genitivedhūrtakitavasya dhūrtakitavayoḥ dhūrtakitavānām
Locativedhūrtakitave dhūrtakitavayoḥ dhūrtakitaveṣu

Compound dhūrtakitava -

Adverb -dhūrtakitavam -dhūrtakitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria