Declension table of ?dhūrtakā

Deva

FeminineSingularDualPlural
Nominativedhūrtakā dhūrtake dhūrtakāḥ
Vocativedhūrtake dhūrtake dhūrtakāḥ
Accusativedhūrtakām dhūrtake dhūrtakāḥ
Instrumentaldhūrtakayā dhūrtakābhyām dhūrtakābhiḥ
Dativedhūrtakāyai dhūrtakābhyām dhūrtakābhyaḥ
Ablativedhūrtakāyāḥ dhūrtakābhyām dhūrtakābhyaḥ
Genitivedhūrtakāyāḥ dhūrtakayoḥ dhūrtakānām
Locativedhūrtakāyām dhūrtakayoḥ dhūrtakāsu

Adverb -dhūrtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria