Declension table of ?dhūrtakṛt

Deva

MasculineSingularDualPlural
Nominativedhūrtakṛt dhūrtakṛtau dhūrtakṛtaḥ
Vocativedhūrtakṛt dhūrtakṛtau dhūrtakṛtaḥ
Accusativedhūrtakṛtam dhūrtakṛtau dhūrtakṛtaḥ
Instrumentaldhūrtakṛtā dhūrtakṛdbhyām dhūrtakṛdbhiḥ
Dativedhūrtakṛte dhūrtakṛdbhyām dhūrtakṛdbhyaḥ
Ablativedhūrtakṛtaḥ dhūrtakṛdbhyām dhūrtakṛdbhyaḥ
Genitivedhūrtakṛtaḥ dhūrtakṛtoḥ dhūrtakṛtām
Locativedhūrtakṛti dhūrtakṛtoḥ dhūrtakṛtsu

Compound dhūrtakṛt -

Adverb -dhūrtakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria