Declension table of ?dhūpya

Deva

NeuterSingularDualPlural
Nominativedhūpyam dhūpye dhūpyāni
Vocativedhūpya dhūpye dhūpyāni
Accusativedhūpyam dhūpye dhūpyāni
Instrumentaldhūpyena dhūpyābhyām dhūpyaiḥ
Dativedhūpyāya dhūpyābhyām dhūpyebhyaḥ
Ablativedhūpyāt dhūpyābhyām dhūpyebhyaḥ
Genitivedhūpyasya dhūpyayoḥ dhūpyānām
Locativedhūpye dhūpyayoḥ dhūpyeṣu

Compound dhūpya -

Adverb -dhūpyam -dhūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria