Declension table of ?dhūpita

Deva

NeuterSingularDualPlural
Nominativedhūpitam dhūpite dhūpitāni
Vocativedhūpita dhūpite dhūpitāni
Accusativedhūpitam dhūpite dhūpitāni
Instrumentaldhūpitena dhūpitābhyām dhūpitaiḥ
Dativedhūpitāya dhūpitābhyām dhūpitebhyaḥ
Ablativedhūpitāt dhūpitābhyām dhūpitebhyaḥ
Genitivedhūpitasya dhūpitayoḥ dhūpitānām
Locativedhūpite dhūpitayoḥ dhūpiteṣu

Compound dhūpita -

Adverb -dhūpitam -dhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria