Declension table of ?dhūpinī

Deva

FeminineSingularDualPlural
Nominativedhūpinī dhūpinyau dhūpinyaḥ
Vocativedhūpini dhūpinyau dhūpinyaḥ
Accusativedhūpinīm dhūpinyau dhūpinīḥ
Instrumentaldhūpinyā dhūpinībhyām dhūpinībhiḥ
Dativedhūpinyai dhūpinībhyām dhūpinībhyaḥ
Ablativedhūpinyāḥ dhūpinībhyām dhūpinībhyaḥ
Genitivedhūpinyāḥ dhūpinyoḥ dhūpinīnām
Locativedhūpinyām dhūpinyoḥ dhūpinīṣu

Compound dhūpini - dhūpinī -

Adverb -dhūpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria