Declension table of ?dhūpi

Deva

MasculineSingularDualPlural
Nominativedhūpiḥ dhūpī dhūpayaḥ
Vocativedhūpe dhūpī dhūpayaḥ
Accusativedhūpim dhūpī dhūpīn
Instrumentaldhūpinā dhūpibhyām dhūpibhiḥ
Dativedhūpaye dhūpibhyām dhūpibhyaḥ
Ablativedhūpeḥ dhūpibhyām dhūpibhyaḥ
Genitivedhūpeḥ dhūpyoḥ dhūpīnām
Locativedhūpau dhūpyoḥ dhūpiṣu

Compound dhūpi -

Adverb -dhūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria