Declension table of ?dhūpayitavyā

Deva

FeminineSingularDualPlural
Nominativedhūpayitavyā dhūpayitavye dhūpayitavyāḥ
Vocativedhūpayitavye dhūpayitavye dhūpayitavyāḥ
Accusativedhūpayitavyām dhūpayitavye dhūpayitavyāḥ
Instrumentaldhūpayitavyayā dhūpayitavyābhyām dhūpayitavyābhiḥ
Dativedhūpayitavyāyai dhūpayitavyābhyām dhūpayitavyābhyaḥ
Ablativedhūpayitavyāyāḥ dhūpayitavyābhyām dhūpayitavyābhyaḥ
Genitivedhūpayitavyāyāḥ dhūpayitavyayoḥ dhūpayitavyānām
Locativedhūpayitavyāyām dhūpayitavyayoḥ dhūpayitavyāsu

Adverb -dhūpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria