Declension table of ?dhūpadhūpitā

Deva

FeminineSingularDualPlural
Nominativedhūpadhūpitā dhūpadhūpite dhūpadhūpitāḥ
Vocativedhūpadhūpite dhūpadhūpite dhūpadhūpitāḥ
Accusativedhūpadhūpitām dhūpadhūpite dhūpadhūpitāḥ
Instrumentaldhūpadhūpitayā dhūpadhūpitābhyām dhūpadhūpitābhiḥ
Dativedhūpadhūpitāyai dhūpadhūpitābhyām dhūpadhūpitābhyaḥ
Ablativedhūpadhūpitāyāḥ dhūpadhūpitābhyām dhūpadhūpitābhyaḥ
Genitivedhūpadhūpitāyāḥ dhūpadhūpitayoḥ dhūpadhūpitānām
Locativedhūpadhūpitāyām dhūpadhūpitayoḥ dhūpadhūpitāsu

Adverb -dhūpadhūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria