Declension table of ?dhūpāyita

Deva

NeuterSingularDualPlural
Nominativedhūpāyitam dhūpāyite dhūpāyitāni
Vocativedhūpāyita dhūpāyite dhūpāyitāni
Accusativedhūpāyitam dhūpāyite dhūpāyitāni
Instrumentaldhūpāyitena dhūpāyitābhyām dhūpāyitaiḥ
Dativedhūpāyitāya dhūpāyitābhyām dhūpāyitebhyaḥ
Ablativedhūpāyitāt dhūpāyitābhyām dhūpāyitebhyaḥ
Genitivedhūpāyitasya dhūpāyitayoḥ dhūpāyitānām
Locativedhūpāyite dhūpāyitayoḥ dhūpāyiteṣu

Compound dhūpāyita -

Adverb -dhūpāyitam -dhūpāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria