Declension table of ?dhūpāyita

Deva

MasculineSingularDualPlural
Nominativedhūpāyitaḥ dhūpāyitau dhūpāyitāḥ
Vocativedhūpāyita dhūpāyitau dhūpāyitāḥ
Accusativedhūpāyitam dhūpāyitau dhūpāyitān
Instrumentaldhūpāyitena dhūpāyitābhyām dhūpāyitaiḥ dhūpāyitebhiḥ
Dativedhūpāyitāya dhūpāyitābhyām dhūpāyitebhyaḥ
Ablativedhūpāyitāt dhūpāyitābhyām dhūpāyitebhyaḥ
Genitivedhūpāyitasya dhūpāyitayoḥ dhūpāyitānām
Locativedhūpāyite dhūpāyitayoḥ dhūpāyiteṣu

Compound dhūpāyita -

Adverb -dhūpāyitam -dhūpāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria