Declension table of ?dhūmriman

Deva

MasculineSingularDualPlural
Nominativedhūmrimā dhūmrimāṇau dhūmrimāṇaḥ
Vocativedhūmriman dhūmrimāṇau dhūmrimāṇaḥ
Accusativedhūmrimāṇam dhūmrimāṇau dhūmrimṇaḥ
Instrumentaldhūmrimṇā dhūmrimabhyām dhūmrimabhiḥ
Dativedhūmrimṇe dhūmrimabhyām dhūmrimabhyaḥ
Ablativedhūmrimṇaḥ dhūmrimabhyām dhūmrimabhyaḥ
Genitivedhūmrimṇaḥ dhūmrimṇoḥ dhūmrimṇām
Locativedhūmrimṇi dhūmrimaṇi dhūmrimṇoḥ dhūmrimasu

Compound dhūmrima -

Adverb -dhūmrimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria