Declension table of ?dhūmravidyā

Deva

FeminineSingularDualPlural
Nominativedhūmravidyā dhūmravidye dhūmravidyāḥ
Vocativedhūmravidye dhūmravidye dhūmravidyāḥ
Accusativedhūmravidyām dhūmravidye dhūmravidyāḥ
Instrumentaldhūmravidyayā dhūmravidyābhyām dhūmravidyābhiḥ
Dativedhūmravidyāyai dhūmravidyābhyām dhūmravidyābhyaḥ
Ablativedhūmravidyāyāḥ dhūmravidyābhyām dhūmravidyābhyaḥ
Genitivedhūmravidyāyāḥ dhūmravidyayoḥ dhūmravidyānām
Locativedhūmravidyāyām dhūmravidyayoḥ dhūmravidyāsu

Adverb -dhūmravidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria