Declension table of ?dhūmrasaṃraktalocanā

Deva

FeminineSingularDualPlural
Nominativedhūmrasaṃraktalocanā dhūmrasaṃraktalocane dhūmrasaṃraktalocanāḥ
Vocativedhūmrasaṃraktalocane dhūmrasaṃraktalocane dhūmrasaṃraktalocanāḥ
Accusativedhūmrasaṃraktalocanām dhūmrasaṃraktalocane dhūmrasaṃraktalocanāḥ
Instrumentaldhūmrasaṃraktalocanayā dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanābhiḥ
Dativedhūmrasaṃraktalocanāyai dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanābhyaḥ
Ablativedhūmrasaṃraktalocanāyāḥ dhūmrasaṃraktalocanābhyām dhūmrasaṃraktalocanābhyaḥ
Genitivedhūmrasaṃraktalocanāyāḥ dhūmrasaṃraktalocanayoḥ dhūmrasaṃraktalocanānām
Locativedhūmrasaṃraktalocanāyām dhūmrasaṃraktalocanayoḥ dhūmrasaṃraktalocanāsu

Adverb -dhūmrasaṃraktalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria