Declension table of ?dhūmralohita

Deva

MasculineSingularDualPlural
Nominativedhūmralohitaḥ dhūmralohitau dhūmralohitāḥ
Vocativedhūmralohita dhūmralohitau dhūmralohitāḥ
Accusativedhūmralohitam dhūmralohitau dhūmralohitān
Instrumentaldhūmralohitena dhūmralohitābhyām dhūmralohitaiḥ dhūmralohitebhiḥ
Dativedhūmralohitāya dhūmralohitābhyām dhūmralohitebhyaḥ
Ablativedhūmralohitāt dhūmralohitābhyām dhūmralohitebhyaḥ
Genitivedhūmralohitasya dhūmralohitayoḥ dhūmralohitānām
Locativedhūmralohite dhūmralohitayoḥ dhūmralohiteṣu

Compound dhūmralohita -

Adverb -dhūmralohitam -dhūmralohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria