Declension table of ?dhūmralalāmā

Deva

FeminineSingularDualPlural
Nominativedhūmralalāmā dhūmralalāme dhūmralalāmāḥ
Vocativedhūmralalāme dhūmralalāme dhūmralalāmāḥ
Accusativedhūmralalāmām dhūmralalāme dhūmralalāmāḥ
Instrumentaldhūmralalāmayā dhūmralalāmābhyām dhūmralalāmābhiḥ
Dativedhūmralalāmāyai dhūmralalāmābhyām dhūmralalāmābhyaḥ
Ablativedhūmralalāmāyāḥ dhūmralalāmābhyām dhūmralalāmābhyaḥ
Genitivedhūmralalāmāyāḥ dhūmralalāmayoḥ dhūmralalāmānām
Locativedhūmralalāmāyām dhūmralalāmayoḥ dhūmralalāmāsu

Adverb -dhūmralalāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria