Declension table of ?dhūmrākṣa

Deva

MasculineSingularDualPlural
Nominativedhūmrākṣaḥ dhūmrākṣau dhūmrākṣāḥ
Vocativedhūmrākṣa dhūmrākṣau dhūmrākṣāḥ
Accusativedhūmrākṣam dhūmrākṣau dhūmrākṣān
Instrumentaldhūmrākṣeṇa dhūmrākṣābhyām dhūmrākṣaiḥ dhūmrākṣebhiḥ
Dativedhūmrākṣāya dhūmrākṣābhyām dhūmrākṣebhyaḥ
Ablativedhūmrākṣāt dhūmrākṣābhyām dhūmrākṣebhyaḥ
Genitivedhūmrākṣasya dhūmrākṣayoḥ dhūmrākṣāṇām
Locativedhūmrākṣe dhūmrākṣayoḥ dhūmrākṣeṣu

Compound dhūmrākṣa -

Adverb -dhūmrākṣam -dhūmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria