Declension table of ?dhūmrābha

Deva

MasculineSingularDualPlural
Nominativedhūmrābhaḥ dhūmrābhau dhūmrābhāḥ
Vocativedhūmrābha dhūmrābhau dhūmrābhāḥ
Accusativedhūmrābham dhūmrābhau dhūmrābhān
Instrumentaldhūmrābheṇa dhūmrābhābhyām dhūmrābhaiḥ dhūmrābhebhiḥ
Dativedhūmrābhāya dhūmrābhābhyām dhūmrābhebhyaḥ
Ablativedhūmrābhāt dhūmrābhābhyām dhūmrābhebhyaḥ
Genitivedhūmrābhasya dhūmrābhayoḥ dhūmrābhāṇām
Locativedhūmrābhe dhūmrābhayoḥ dhūmrābheṣu

Compound dhūmrābha -

Adverb -dhūmrābham -dhūmrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria