Declension table of ?dhūmavartman

Deva

NeuterSingularDualPlural
Nominativedhūmavartma dhūmavartmanī dhūmavartmāni
Vocativedhūmavartman dhūmavartma dhūmavartmanī dhūmavartmāni
Accusativedhūmavartma dhūmavartmanī dhūmavartmāni
Instrumentaldhūmavartmanā dhūmavartmabhyām dhūmavartmabhiḥ
Dativedhūmavartmane dhūmavartmabhyām dhūmavartmabhyaḥ
Ablativedhūmavartmanaḥ dhūmavartmabhyām dhūmavartmabhyaḥ
Genitivedhūmavartmanaḥ dhūmavartmanoḥ dhūmavartmanām
Locativedhūmavartmani dhūmavartmanoḥ dhūmavartmasu

Compound dhūmavartma -

Adverb -dhūmavartma -dhūmavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria