Declension table of ?dhūmavadgati

Deva

NeuterSingularDualPlural
Nominativedhūmavadgati dhūmavadgatinī dhūmavadgatīni
Vocativedhūmavadgati dhūmavadgatinī dhūmavadgatīni
Accusativedhūmavadgati dhūmavadgatinī dhūmavadgatīni
Instrumentaldhūmavadgatinā dhūmavadgatibhyām dhūmavadgatibhiḥ
Dativedhūmavadgatine dhūmavadgatibhyām dhūmavadgatibhyaḥ
Ablativedhūmavadgatinaḥ dhūmavadgatibhyām dhūmavadgatibhyaḥ
Genitivedhūmavadgatinaḥ dhūmavadgatinoḥ dhūmavadgatīnām
Locativedhūmavadgatini dhūmavadgatinoḥ dhūmavadgatiṣu

Compound dhūmavadgati -

Adverb -dhūmavadgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria