Declension table of ?dhūmatānta

Deva

MasculineSingularDualPlural
Nominativedhūmatāntaḥ dhūmatāntau dhūmatāntāḥ
Vocativedhūmatānta dhūmatāntau dhūmatāntāḥ
Accusativedhūmatāntam dhūmatāntau dhūmatāntān
Instrumentaldhūmatāntena dhūmatāntābhyām dhūmatāntaiḥ dhūmatāntebhiḥ
Dativedhūmatāntāya dhūmatāntābhyām dhūmatāntebhyaḥ
Ablativedhūmatāntāt dhūmatāntābhyām dhūmatāntebhyaḥ
Genitivedhūmatāntasya dhūmatāntayoḥ dhūmatāntānām
Locativedhūmatānte dhūmatāntayoḥ dhūmatānteṣu

Compound dhūmatānta -

Adverb -dhūmatāntam -dhūmatāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria