Declension table of ?dhūmaraktā

Deva

FeminineSingularDualPlural
Nominativedhūmaraktā dhūmarakte dhūmaraktāḥ
Vocativedhūmarakte dhūmarakte dhūmaraktāḥ
Accusativedhūmaraktām dhūmarakte dhūmaraktāḥ
Instrumentaldhūmaraktayā dhūmaraktābhyām dhūmaraktābhiḥ
Dativedhūmaraktāyai dhūmaraktābhyām dhūmaraktābhyaḥ
Ablativedhūmaraktāyāḥ dhūmaraktābhyām dhūmaraktābhyaḥ
Genitivedhūmaraktāyāḥ dhūmaraktayoḥ dhūmaraktānām
Locativedhūmaraktāyām dhūmaraktayoḥ dhūmaraktāsu

Adverb -dhūmaraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria