Declension table of ?dhūmarakta

Deva

MasculineSingularDualPlural
Nominativedhūmaraktaḥ dhūmaraktau dhūmaraktāḥ
Vocativedhūmarakta dhūmaraktau dhūmaraktāḥ
Accusativedhūmaraktam dhūmaraktau dhūmaraktān
Instrumentaldhūmaraktena dhūmaraktābhyām dhūmaraktaiḥ dhūmaraktebhiḥ
Dativedhūmaraktāya dhūmaraktābhyām dhūmaraktebhyaḥ
Ablativedhūmaraktāt dhūmaraktābhyām dhūmaraktebhyaḥ
Genitivedhūmaraktasya dhūmaraktayoḥ dhūmaraktānām
Locativedhūmarakte dhūmaraktayoḥ dhūmarakteṣu

Compound dhūmarakta -

Adverb -dhūmaraktam -dhūmaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria