Declension table of ?dhūmanirgamana

Deva

NeuterSingularDualPlural
Nominativedhūmanirgamanam dhūmanirgamane dhūmanirgamanāni
Vocativedhūmanirgamana dhūmanirgamane dhūmanirgamanāni
Accusativedhūmanirgamanam dhūmanirgamane dhūmanirgamanāni
Instrumentaldhūmanirgamanena dhūmanirgamanābhyām dhūmanirgamanaiḥ
Dativedhūmanirgamanāya dhūmanirgamanābhyām dhūmanirgamanebhyaḥ
Ablativedhūmanirgamanāt dhūmanirgamanābhyām dhūmanirgamanebhyaḥ
Genitivedhūmanirgamanasya dhūmanirgamanayoḥ dhūmanirgamanānām
Locativedhūmanirgamane dhūmanirgamanayoḥ dhūmanirgamaneṣu

Compound dhūmanirgamana -

Adverb -dhūmanirgamanam -dhūmanirgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria