Declension table of ?dhūmamaya

Deva

NeuterSingularDualPlural
Nominativedhūmamayam dhūmamaye dhūmamayāni
Vocativedhūmamaya dhūmamaye dhūmamayāni
Accusativedhūmamayam dhūmamaye dhūmamayāni
Instrumentaldhūmamayena dhūmamayābhyām dhūmamayaiḥ
Dativedhūmamayāya dhūmamayābhyām dhūmamayebhyaḥ
Ablativedhūmamayāt dhūmamayābhyām dhūmamayebhyaḥ
Genitivedhūmamayasya dhūmamayayoḥ dhūmamayānām
Locativedhūmamaye dhūmamayayoḥ dhūmamayeṣu

Compound dhūmamaya -

Adverb -dhūmamayam -dhūmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria